Original

आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः ।यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः ॥ २५ ॥

Segmented

आत्त-शस्त्रस्य हि रणे वृष्णि-वीरम् जिघांसतः

Analysis

Word Lemma Parse
आत्त आदा pos=va,comp=y,f=part
शस्त्रस्य शस्त्र pos=n,g=m,c=6,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
वृष्णि वृष्णि pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
जिघांसतः जिघांस् pos=va,g=m,c=6,n=s,f=part