Original

मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् ।न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥ २३ ॥

Segmented

मम सर्वे ऽपि राजानो जानन्ति एतत् महा-व्रतम् न शक्यो मामको हन्तुम् यो मे स्याद् बाण-गोचरे

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
मामको मामक pos=a,g=m,c=1,n=s
हन्तुम् हन् pos=vi
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बाण बाण pos=n,comp=y
गोचरे गोचर pos=n,g=m,c=7,n=s