Original

असंक्रुद्धमना वाचा स्मारयन्निव भारत ।उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥ २२ ॥

Segmented

असंक्रुद्ध-मनाः वाचा स्मारयन्न् इव भारत उवाच पाण्डु-तनयः स आक्षेपम् इव फल्गुनः

Analysis

Word Lemma Parse
असंक्रुद्ध असंक्रुद्ध pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
स्मारयन्न् स्मारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
pos=i
आक्षेपम् आक्षेप pos=n,g=n,c=2,n=s
इव इव pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s