Original

तांस्तथा वादिनो राजन्पुत्रांस्तव धनंजयः ।अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ॥ २१ ॥

Segmented

तान् तथा वादिनो राजन् पुत्रान् ते धनंजयः अमृष्यमाणो मनसा तेषाम् तस्य च भाषितम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
वादिनो वादिन् pos=a,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अमृष्यमाणो अमृष्यमाण pos=a,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
भाषितम् भाषित pos=n,g=n,c=2,n=s