Original

निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम् ।प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः ॥ २० ॥

Segmented

निन्द्यमानौ तथा कृष्णौ न ऊचतुः किंचिद् अप्रियम् प्रशंस् च तथा न अहृष्यत् यूपकेतनः

Analysis

Word Lemma Parse
निन्द्यमानौ निन्द् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
प्रशंस् प्रशंस् pos=va,g=m,c=1,n=s,f=part
pos=i
तथा तथा pos=i
pos=i
अहृष्यत् हृष् pos=v,p=3,n=s,l=lan
यूपकेतनः यूपकेतन pos=n,g=m,c=1,n=s