Original

प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना ।वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥ २ ॥

Segmented

प्रहरिष्यन् हृतो बाहुः अदृश्येन किरीटिना वेगेन अभ्यपतत् भूमौ पञ्च-आस्यः इव पन्नगः

Analysis

Word Lemma Parse
प्रहरिष्यन् प्रहृ pos=va,g=m,c=1,n=s,f=part
हृतो हृ pos=va,g=m,c=1,n=s,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
अदृश्येन अदृश्य pos=a,g=m,c=3,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
पञ्च पञ्चन् pos=n,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s