Original

ततः स सर्वसेनायां जनः कृष्णधनंजयौ ।गर्हयामास तं चापि शशंस पुरुषर्षभम् ॥ १९ ॥

Segmented

ततः स सर्व-सेनायाम् जनः कृष्ण-धनंजयौ गर्हयामास तम् च अपि शशंस पुरुष-ऋषभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सेनायाम् सेना pos=n,g=f,c=7,n=s
जनः जन pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
गर्हयामास गर्हय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
शशंस शंस् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s