Original

सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः ।ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥ १८ ॥

Segmented

सूर्ये चक्षुः समाधाय प्रसन्नम् सलिले मनः ध्यायन् महा-उपनिषदम् योग-युक्तः अभवत् मुनिः

Analysis

Word Lemma Parse
सूर्ये सूर्य pos=n,g=m,c=7,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
प्रसन्नम् प्रसद् pos=va,g=n,c=2,n=s,f=part
सलिले सलिल pos=n,g=n,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
ध्यायन् ध्या pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
उपनिषदम् उपनिषद् pos=n,g=f,c=2,n=s
योग योग pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s