Original

शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः ।यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥ १७ ॥

Segmented

शरान् आस्तीर्य सव्येन पाणिना पुण्य-लक्षणः यियासुः ब्रह्म-लोकाय प्राणान् प्राणेषु अथ अजुहोत्

Analysis

Word Lemma Parse
शरान् शर pos=n,g=m,c=2,n=p
आस्तीर्य आस्तृ pos=vi
सव्येन सव्य pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
पुण्य पुण्य pos=a,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
यियासुः यियासु pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
प्राणेषु प्राण pos=n,g=m,c=7,n=p
अथ अथ pos=i
अजुहोत् हु pos=v,p=3,n=s,l=lan