Original

व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः ।वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥ १५ ॥

Segmented

व्रात्याः संश्लिष्ट-कर्माणः प्रकृत्या एव विगर्हिताः वृष्णि-अन्धकाः कथम् पार्थ प्रमाणम् भवता कृताः

Analysis

Word Lemma Parse
व्रात्याः व्रात्य pos=n,g=m,c=1,n=p
संश्लिष्ट संश्लिष् pos=va,comp=y,f=part
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
एव एव pos=i
विगर्हिताः विगर्ह् pos=va,g=m,c=1,n=p,f=part
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
कृताः कृ pos=va,g=m,c=1,n=p,f=part