Original

को हि नाम प्रमत्ताय परेण सह युध्यते ।ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥ १४ ॥

Segmented

को हि नाम प्रमत्ताय परेण सह युध्यते ईदृशम् व्यसनम् दद्याद् यो न कृष्णसखो भवेत्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
नाम नाम pos=i
प्रमत्ताय प्रमद् pos=va,g=m,c=4,n=s,f=part
परेण पर pos=n,g=m,c=3,n=s
सह सह pos=i
युध्यते युध् pos=v,p=3,n=s,l=lat
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
pos=i
कृष्णसखो कृष्णसख pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin