Original

इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया ।वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥ १३ ॥

Segmented

इदम् तु यद् अति क्षुद्रम् वार्ष्णेय-अर्थे कृतम् त्वया वासुदेव-मतम् नूनम् न एतत् त्वे उपपद्यते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
यद् यद् pos=n,g=n,c=1,n=s
अति अति pos=i
क्षुद्रम् क्षुद्र pos=a,g=n,c=1,n=s
वार्ष्णेय वार्ष्णेय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वासुदेव वासुदेव pos=n,comp=y
मतम् मत pos=n,g=n,c=1,n=s
नूनम् नूनम् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat