Original

कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः ।क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ॥ १२ ॥

Segmented

कथम् हि राज-वंश्यः त्वम् कौरवेयो विशेषतः क्षत्र-धर्मतः अपक्रान्तः सु वृत्तः चरित-व्रतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
राज राजन् pos=n,comp=y
वंश्यः वंश्य pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कौरवेयो कौरवेय pos=n,g=m,c=1,n=s
विशेषतः विशेषतः pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
अपक्रान्तः अपक्रम् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
वृत्तः वृत्त pos=n,g=m,c=1,n=s
चरित चर् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s