Original

येषु येषु नरः पार्थ यत्र यत्र च वर्तते ।आशु तच्छीलतामेति तदिदं त्वयि दृश्यते ॥ ११ ॥

Segmented

येषु येषु नरः पार्थ यत्र यत्र च वर्तते आशु तद्-शील-ताम् एति तद् इदम् त्वयि दृश्यते

Analysis

Word Lemma Parse
येषु यद् pos=n,g=m,c=7,n=p
येषु यद् pos=n,g=m,c=7,n=p
नरः नर pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
यत्र यत्र pos=i
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
आशु आशु pos=i
तद् तद् pos=n,comp=y
शील शील pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat