Original

आर्येण सुकरं ह्याहुरार्यकर्म धनंजय ।अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ॥ १० ॥

Segmented

आर्येण सुकरम् हि आहुः आर्य-कर्म धनंजय अनार्य-कर्म तु आर्येण सु दुष्करतरम् भुवि

Analysis

Word Lemma Parse
आर्येण आर्य pos=a,g=m,c=3,n=s
सुकरम् सुकर pos=a,g=n,c=2,n=s
हि हि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
आर्य आर्य pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
अनार्य अनार्य pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
तु तु pos=i
आर्येण आर्य pos=a,g=m,c=3,n=s
सु सु pos=i
दुष्करतरम् दुष्करतर pos=a,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s