Original

संजय उवाच ।स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः ।आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः ॥ १ ॥

Segmented

संजय उवाच स बाहुः अपतद् भूमौ स खड्गः स शुभ-अङ्गदः आदधानः जीव-लोकस्य दुःखम् उत्तमम् उत्तमः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
अपतद् पत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
खड्गः खड्ग pos=n,g=m,c=1,n=s
pos=i
शुभ शुभ pos=a,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
आदधानः आधा pos=va,g=m,c=1,n=s,f=part
जीव जीव pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s