Original

चिराभिलषितो ह्यद्य त्वया सह समागमः ।पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥ ८ ॥

Segmented

चिर-अभिलषितः हि अद्य त्वया सह समागमः पुरा देवासुरे युद्धे शक्रस्य बलिना यथा

Analysis

Word Lemma Parse
चिर चिर pos=a,comp=y
अभिलषितः अभिलष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
समागमः समागम pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
बलिना बलि pos=n,g=m,c=3,n=s
यथा यथा pos=i