Original

अद्य मे विक्रमं पार्थो विज्ञास्यति धनंजयः ।त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ॥ ७ ॥

Segmented

अद्य मे विक्रमम् पार्थो विज्ञास्यति धनंजयः त्वयि भूमौ विनिहते शयाने रुधिर-उक्षिते

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
विज्ञास्यति विज्ञा pos=v,p=3,n=s,l=lrt
धनंजयः धनंजय pos=n,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
शयाने शी pos=va,g=m,c=7,n=s,f=part
रुधिर रुधिर pos=n,comp=y
उक्षिते उक्ष् pos=va,g=m,c=7,n=s,f=part