Original

सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव ।एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ॥ ६१ ॥

Segmented

सैन्धव-आसक्त-दृष्टि-त्वात् न एनम् पश्यामि माधव एष तु असुकरम् कर्म यादव-अर्थे करोमि अहम्

Analysis

Word Lemma Parse
सैन्धव सैन्धव pos=n,comp=y
आसक्त आसञ्ज् pos=va,comp=y,f=part
दृष्टि दृष्टि pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पश्यामि पश् pos=v,p=1,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
असुकरम् असुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यादव यादव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s