Original

अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया ।सव्रीडो भविता सद्यो येनासीह प्रवेशितः ॥ ६ ॥

Segmented

अद्य धर्मसुतो राजा श्रुत्वा त्वाम् निहतम् मया स व्रीडः भविता सद्यो येन असि इह प्रवेशितः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
व्रीडः व्रीडा pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
सद्यो सद्यस् pos=i
येन यद् pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
इह इह pos=i
प्रवेशितः प्रवेशय् pos=va,g=m,c=1,n=s,f=part