Original

प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् ।महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति ॥ ५९ ॥

Segmented

प्रवरम् वृष्णि-वीराणाम् यत् न हन्यात् हि सात्यकिम् महा-द्विपम् इव अरण्ये मृगेन्द्र इव कर्षति

Analysis

Word Lemma Parse
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
यत् यत् pos=i
pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मृगेन्द्र मृगेन्द्र pos=n,g=m,c=7,n=s
इव इव pos=i
कर्षति कृष् pos=va,g=m,c=7,n=s,f=part