Original

असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे ।विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ ५६ ॥

Segmented

असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे विशेषयति वार्ष्णेयम् सात्यकिम् सत्य-विक्रमम्

Analysis

Word Lemma Parse
असत्यो असत्य pos=a,g=m,c=1,n=s
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
विशेषयति विशेषय् pos=v,p=3,n=s,l=lat
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s