Original

पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ।तव शिष्यं महाबाहो धनुष्यनवरं त्वया ॥ ५५ ॥

Segmented

पश्य वृष्णि-अन्धक-व्याघ्रम् सौमदत्ति-वशम् गतम् तव शिष्यम् महा-बाहो धनुषि अनवरम् त्वया

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
सौमदत्ति सौमदत्ति pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
अनवरम् अनवर pos=a,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s