Original

स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः ।व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥ ५२ ॥

Segmented

स सिंह इव मातङ्गम् विकर्षन् भूरि-दक्षिणः व्यरोचत कुरु-श्रेष्ठः सात्वत-प्रवरम् युधि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
भूरि भूरि pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सात्वत सात्वत pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s