Original

हाहाकारो महानासीत्सैन्यानां भरतर्षभ ।यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥ ५१ ॥

Segmented

हाहाकारो महान् आसीत् सैन्यानाम् भरत-ऋषभ यद् उद्यम्य महा-बाहुः सात्यकिम् न्यहनद् भुवि

Analysis

Word Lemma Parse
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यद् यत् pos=i
उद्यम्य उद्यम् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
न्यहनद् निहन् pos=v,p=3,n=s,l=lun
भुवि भू pos=n,g=f,c=7,n=s