Original

अथाब्रवीद्धृष्टमना वासुदेवं धनंजयः ।पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुंगवम् ।महाद्विपेनेव वने मत्तेन हरियूथपम् ॥ ५० ॥

Segmented

अथ अब्रवीत् हृष्ट-मनाः वासुदेवम् धनंजयः पश्य वृष्णि-प्रवीरेन क्रीडन्तम् कुरु-पुंगवम् महा-द्विपेन इव वने मत्तेन हरि-यूथपम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वृष्णि वृष्णि pos=n,comp=y
प्रवीरेन प्रवीर pos=n,g=m,c=3,n=s
क्रीडन्तम् क्रीड् pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्विपेन द्विप pos=n,g=m,c=3,n=s
इव इव pos=i
वने वन pos=n,g=n,c=7,n=s
मत्तेन मत्त pos=n,g=m,c=3,n=s
हरि हरि pos=n,comp=y
यूथपम् यूथप pos=n,g=m,c=2,n=s