Original

अद्य मद्बाणनिर्दग्धं पतितं धरणीतले ।द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ॥ ५ ॥

Segmented

अद्य मद्-बाण-निर्दग्धम् पतितम् धरणी-तले द्रक्ष्यतः त्वा रणे वीरौ सहितौ केशव-अर्जुनौ

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
बाण बाण pos=n,comp=y
निर्दग्धम् निर्दह् pos=va,g=m,c=2,n=s,f=part
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
द्रक्ष्यतः दृश् pos=v,p=3,n=d,l=lrt
त्वा त्वद् pos=n,g=,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d