Original

न वशं यज्ञशीलस्य गच्छेदेष वरारिहन् ।त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो ॥ ४९ ॥

Segmented

न वशम् यज्ञशीलस्य गच्छेद् एष वर-अरि-हन् त्वद्-कृते पुरुष-व्याघ्र तद् आशु क्रियताम् विभो

Analysis

Word Lemma Parse
pos=i
वशम् वश pos=n,g=m,c=2,n=s
यज्ञशीलस्य यज्ञशील pos=n,g=m,c=6,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
वर वर pos=a,comp=y
अरि अरि pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
आशु आशु pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
विभो विभु pos=a,g=m,c=8,n=s