Original

परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् ।तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् ॥ ४८ ॥

Segmented

परिश्रान्तम् गतम् भूमौ कृत्वा कर्म सु दुष्करम् ते अन्तेवासिनम् शूरम् पालय अर्जुन सात्यकिम्

Analysis

Word Lemma Parse
परिश्रान्तम् परिश्रम् pos=va,g=m,c=2,n=s,f=part
गतम् गम् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अन्तेवासिनम् अन्तेवासिन् pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
पालय पालय् pos=v,p=2,n=s,l=lot
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s