Original

रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः ।केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः ॥ ४६ ॥

Segmented

रथ-स्थयोः द्वयोः युद्धे क्रुद्धयोः योध-मुख्ययोः केशव-अर्जुनयोः राजन् समरे प्रेक्षमाणयोः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
स्थयोः स्थ pos=a,g=m,c=6,n=d
द्वयोः द्वि pos=n,g=m,c=6,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्रुद्धयोः क्रुध् pos=va,g=m,c=6,n=d,f=part
योध योध pos=n,comp=y
मुख्ययोः मुख्य pos=a,g=m,c=6,n=d
केशव केशव pos=n,comp=y
अर्जुनयोः अर्जुन pos=n,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
समरे समर pos=n,g=m,c=7,n=s
प्रेक्षमाणयोः प्रेक्ष् pos=va,g=m,c=6,n=d,f=part