Original

ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् ।उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् ॥ ४५ ॥

Segmented

ततो भूरिश्रवाः क्रुद्धः सात्यकिम् युद्ध-दुर्मदम् उद्यम्य न्यहनद् राजन् मत्तः मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
न्यहनद् निहन् pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s