Original

परिश्रान्तो युधां श्रेष्ठः संप्राप्तो भूरिदक्षिणम् ।युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन ॥ ४४ ॥

Segmented

परिश्रान्तो युधाम् श्रेष्ठः सम्प्राप्तो भूरि-दक्षिणम् युद्ध-काङ्क्षिनम् आयान्तम् न एतत् समम् इव अर्जुन

Analysis

Word Lemma Parse
परिश्रान्तो परिश्रम् pos=va,g=m,c=1,n=s,f=part
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
भूरि भूरि pos=n,comp=y
दक्षिणम् दक्षिणा pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
समम् सम pos=n,g=n,c=1,n=s
इव इव pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s