Original

प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः ।योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ॥ ४३ ॥

Segmented

प्रविष्टो भारतीम् सेनाम् तव पाण्डव पृष्ठतः योधितः च महा-वीर्यैः सर्वैः भारत भारतैः

Analysis

Word Lemma Parse
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
भारतीम् भारत pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
पृष्ठतः पृष्ठतस् pos=i
योधितः योधय् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
भारत भारत pos=n,g=m,c=8,n=s
भारतैः भारत pos=n,g=m,c=3,n=p