Original

क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः ।पश्यस्वैनं विरथं युध्यमानं रणे केतुं सर्वधनुर्धराणाम् ॥ ४२ ॥

Segmented

क्षीण-आयुधे सात्वते युध्यमाने ततो ऽब्रवीद् अर्जुनम् वासुदेवः पश्यस्व एनम् विरथम् युध्यमानम् रणे केतुम् सर्व-धनुर्धरानाम्

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
आयुधे आयुध pos=n,g=m,c=7,n=s
सात्वते सात्वत pos=n,g=m,c=7,n=s
युध्यमाने युध् pos=va,g=m,c=7,n=s,f=part
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
पश्यस्व पश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुर्धरानाम् धनुर्धर pos=n,g=m,c=6,n=p