Original

तयोर्नृवरयो राजन्समरे युध्यमानयोः ।भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ॥ ४० ॥

Segmented

तयोः नृ-वरयोः राजन् समरे युध्यमानयोः भीमो अभवत् महा-शब्दः वज्र-पर्वतयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
नृ नृ pos=n,comp=y
वरयोः वर pos=a,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
युध्यमानयोः युध् pos=va,g=m,c=6,n=d,f=part
भीमो भीम pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
पर्वतयोः पर्वत pos=n,g=m,c=6,n=d
इव इव pos=i