Original

अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् ।नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ॥ ४ ॥

Segmented

अद्य त्वाम् समरे हत्वा नित्यम् शूर-अभिमानिनम् नन्दयिष्यामि दाशार्ह कुरु-राजम् सुयोधनम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
नित्यम् नित्यम् pos=i
शूर शूर pos=n,comp=y
अभिमानिनम् अभिमानिन् pos=a,g=m,c=2,n=s
नन्दयिष्यामि नन्दय् pos=v,p=1,n=s,l=lrt
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s