Original

तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा ।शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ॥ ३९ ॥

Segmented

तयोः आसन् भुज-आघाताः निग्रह-प्रग्रहौ तथा शिक्षा-बल-समुद्भूताः सर्व-योध-प्रहर्षणाः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आसन् अस् pos=v,p=3,n=p,l=lan
भुज भुज pos=n,comp=y
आघाताः आघात pos=n,g=m,c=1,n=p
निग्रह निग्रह pos=n,comp=y
प्रग्रहौ प्रग्रह pos=n,g=m,c=1,n=d
तथा तथा pos=i
शिक्षा शिक्षा pos=n,comp=y
बल बल pos=n,comp=y
समुद्भूताः समुद्भू pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
योध योध pos=n,comp=y
प्रहर्षणाः प्रहर्षण pos=a,g=m,c=1,n=p