Original

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ ३८ ॥

Segmented

व्यूढ-उरस्कौ दीर्घ-भुजौ नियुद्ध-कुशलौ उभौ बाहुभिः समसज्जेताम् आयसैः परिघैः इव

Analysis

Word Lemma Parse
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कौ उरस्क pos=n,g=m,c=1,n=d
दीर्घ दीर्घ pos=a,comp=y
भुजौ भुज pos=n,g=m,c=1,n=d
नियुद्ध नियुद्ध pos=n,comp=y
कुशलौ कुशल pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
बाहुभिः बाहु pos=n,g=m,c=3,n=p
समसज्जेताम् संसञ्ज् pos=v,p=3,n=d,l=lan
आयसैः आयस pos=a,g=m,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
इव इव pos=i