Original

असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे ।निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥ ३७ ॥

Segmented

असिभ्याम् चर्मणी शुभ्रे विपुले च शरावरे निकृत्य पुरुष-व्याघ्रौ बाहु-युद्धम् प्रचक्रतुः

Analysis

Word Lemma Parse
असिभ्याम् असि pos=n,g=m,c=3,n=d
चर्मणी चर्मन् pos=n,g=n,c=2,n=d
शुभ्रे शुभ्र pos=a,g=n,c=2,n=d
विपुले विपुल pos=a,g=n,c=2,n=d
pos=i
शरावरे शरावर pos=n,g=n,c=2,n=d
निकृत्य निकृत् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
बाहु बाहु pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रचक्रतुः प्रकृ pos=v,p=3,n=d,l=lit