Original

आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे ।विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ॥ ३३ ॥

Segmented

आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे विकोशौ च अपि असि कृत्वा समरे तौ विचेरतुः

Analysis

Word Lemma Parse
आर्षभे आर्षभ pos=a,g=n,c=2,n=d
चर्मणी चर्मन् pos=n,g=n,c=2,n=d
चित्रे चित्र pos=a,g=n,c=2,n=d
प्रगृह्य प्रग्रह् pos=vi
विपुले विपुल pos=a,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
विकोशौ विकोश pos=a,g=m,c=2,n=d
pos=i
अपि अपि pos=i
असि असि pos=n,g=m,c=2,n=d
कृत्वा कृ pos=vi
समरे समर pos=n,g=n,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
विचेरतुः विचर् pos=v,p=3,n=d,l=lit