Original

अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च ।विरथावसियुद्धाय समेयातां महारणे ॥ ३२ ॥

Segmented

अन्योन्यस्य हयान् हत्वा धनुषी विनिकृत्य च विरथौ असि-युद्धाय समेयाताम् महा-रणे

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
धनुषी धनुस् pos=n,g=n,c=2,n=d
विनिकृत्य विनिकृत् pos=vi
pos=i
विरथौ विरथ pos=a,g=m,c=1,n=d
असि असि pos=n,comp=y
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समेयाताम् समे pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s