Original

संप्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती ।यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ ॥ ३१ ॥

Segmented

सम्प्रैक्षन्त जनाः तत्र युध्यमानौ युधाम् पती यूथपौ वाशिता-हेतोः प्रयुद्धौ इव कुञ्जरौ

Analysis

Word Lemma Parse
सम्प्रैक्षन्त सम्प्रेक्ष् pos=v,p=3,n=p,l=lan
जनाः जन pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
युध्यमानौ युध् pos=va,g=m,c=2,n=d,f=part
युधाम् युध् pos=n,g=m,c=6,n=p
पती पति pos=n,g=m,c=2,n=d
यूथपौ यूथप pos=n,g=m,c=2,n=d
वाशिता वाशिता pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रयुद्धौ प्रयुध् pos=va,g=m,c=2,n=d,f=part
इव इव pos=i
कुञ्जरौ कुञ्जर pos=n,g=m,c=2,n=d