Original

सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् ।हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ॥ ३० ॥

Segmented

सात्यकिः सौमदत्तिः च शर-वृष्ट्या परस्परम् हृष्ट-वत् धार्तराष्ट्राणाम् पश्यताम् अभ्यवर्षताम्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
अभ्यवर्षताम् अभिवृष् pos=v,p=3,n=d,l=lan