Original

तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ ।जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः ॥ २९ ॥

Segmented

तौ अदीर्घेन कालेन ब्रह्म-लोक-पुरस्कृतौ जिगीषन्तौ परम् स्थानम् अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अदीर्घेन अदीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
पुरस्कृतौ पुरस्कृ pos=va,g=m,c=1,n=d,f=part
जिगीषन्तौ जिगीष् pos=va,g=m,c=1,n=d,f=part
परम् पर pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit