Original

तौ पृथक्शरवर्षाभ्यामवर्षेतां परस्परम् ।उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ ॥ २५ ॥

Segmented

तौ पृथक् शर-वर्षाभ्याम् अवर्षेताम् परस्परम् उत्तम-अभिजनौ वीरौ कुरु-वृष्णि-यशस्करौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
पृथक् पृथक् pos=i
शर शर pos=n,comp=y
वर्षाभ्याम् वर्ष pos=n,g=m,c=3,n=d
अवर्षेताम् वृष् pos=v,p=3,n=d,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
अभिजनौ अभिजन pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
कुरु कुरु pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
यशस्करौ यशस्कर pos=a,g=m,c=1,n=d