Original

दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् ।मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुंगवम् ॥ २३ ॥

Segmented

दशभिः सात्यकिम् विद्ध्वा सौमदत्तिः अथ अपरान् मुमोच निशितान् बाणाञ् जिघांसुः शिनि-पुंगवम्

Analysis

Word Lemma Parse
दशभिः दशन् pos=n,g=m,c=3,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
अथ अथ pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणाञ् बाण pos=n,g=m,c=2,n=p
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
शिनि शिनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s