Original

सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः ।जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ॥ २२ ॥

Segmented

सौमदत्तिः तु शैनेयम् प्रच्छाद्य इषुभिः आशुगैः जिघांसुः भरत-श्रेष्ठ विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
तु तु pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
प्रच्छाद्य प्रच्छादय् pos=vi
इषुभिः इषु pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p