Original

भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ ।शरवर्षाणि भीमानि मेघाविव परस्परम् ॥ २१ ॥

Segmented

भूरिश्रवाः सात्यकिः च ववर्षतुः अरिंदमौ शर-वर्षाणि भीमानि मेघौ इव परस्परम्

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
ववर्षतुः वृष् pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
भीमानि भीम pos=a,g=n,c=2,n=p
मेघौ मेघ pos=n,g=m,c=1,n=d
इव इव pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s