Original

तमब्रवीन्महाबाहुः कौरव्यः शिनिपुंगवम् ।अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत ॥ २ ॥

Segmented

तम् अब्रवीत् महा-बाहुः कौरव्यः शिनि-पुंगवम् अद्य प्राप्तो ऽसि दिष्ट्या मे चक्षुः-विषयम् इति उत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
शिनि शिनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
चक्षुः चक्षुस् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
इति इति pos=i
उत उत pos=i