Original

अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुंगवौ ।जिघांसू परमक्रुद्धावभिजघ्नतुराहवे ॥ १९ ॥

Segmented

अन्योन्यम् तौ तदा वाग्भिः तक्ः नर-पुंगवौ जिघांसू परम-क्रुद्धौ अभिजघ्नतुः आहवे

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
तदा तदा pos=i
वाग्भिः वाच् pos=n,g=f,c=3,n=p
तक्ः तक्ष् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
पुंगवौ पुंगव pos=n,g=m,c=1,n=d
जिघांसू जिघांसु pos=a,g=m,c=1,n=d
परम परम pos=a,comp=y
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit
आहवे आहव pos=n,g=m,c=7,n=s